Declension table of ?tīvraśokasamāviṣṭā

Deva

FeminineSingularDualPlural
Nominativetīvraśokasamāviṣṭā tīvraśokasamāviṣṭe tīvraśokasamāviṣṭāḥ
Vocativetīvraśokasamāviṣṭe tīvraśokasamāviṣṭe tīvraśokasamāviṣṭāḥ
Accusativetīvraśokasamāviṣṭām tīvraśokasamāviṣṭe tīvraśokasamāviṣṭāḥ
Instrumentaltīvraśokasamāviṣṭayā tīvraśokasamāviṣṭābhyām tīvraśokasamāviṣṭābhiḥ
Dativetīvraśokasamāviṣṭāyai tīvraśokasamāviṣṭābhyām tīvraśokasamāviṣṭābhyaḥ
Ablativetīvraśokasamāviṣṭāyāḥ tīvraśokasamāviṣṭābhyām tīvraśokasamāviṣṭābhyaḥ
Genitivetīvraśokasamāviṣṭāyāḥ tīvraśokasamāviṣṭayoḥ tīvraśokasamāviṣṭānām
Locativetīvraśokasamāviṣṭāyām tīvraśokasamāviṣṭayoḥ tīvraśokasamāviṣṭāsu

Adverb -tīvraśokasamāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria