Declension table of ?tīvraroṣasamāviṣṭa

Deva

NeuterSingularDualPlural
Nominativetīvraroṣasamāviṣṭam tīvraroṣasamāviṣṭe tīvraroṣasamāviṣṭāni
Vocativetīvraroṣasamāviṣṭa tīvraroṣasamāviṣṭe tīvraroṣasamāviṣṭāni
Accusativetīvraroṣasamāviṣṭam tīvraroṣasamāviṣṭe tīvraroṣasamāviṣṭāni
Instrumentaltīvraroṣasamāviṣṭena tīvraroṣasamāviṣṭābhyām tīvraroṣasamāviṣṭaiḥ
Dativetīvraroṣasamāviṣṭāya tīvraroṣasamāviṣṭābhyām tīvraroṣasamāviṣṭebhyaḥ
Ablativetīvraroṣasamāviṣṭāt tīvraroṣasamāviṣṭābhyām tīvraroṣasamāviṣṭebhyaḥ
Genitivetīvraroṣasamāviṣṭasya tīvraroṣasamāviṣṭayoḥ tīvraroṣasamāviṣṭānām
Locativetīvraroṣasamāviṣṭe tīvraroṣasamāviṣṭayoḥ tīvraroṣasamāviṣṭeṣu

Compound tīvraroṣasamāviṣṭa -

Adverb -tīvraroṣasamāviṣṭam -tīvraroṣasamāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria