सुबन्तावली ?तीव्रकण्ठ

Roma

पुमान्एकद्विबहु
प्रथमातीव्रकण्ठः तीव्रकण्ठौ तीव्रकण्ठाः
सम्बोधनम्तीव्रकण्ठ तीव्रकण्ठौ तीव्रकण्ठाः
द्वितीयातीव्रकण्ठम् तीव्रकण्ठौ तीव्रकण्ठान्
तृतीयातीव्रकण्ठेन तीव्रकण्ठाभ्याम् तीव्रकण्ठैः तीव्रकण्ठेभिः
चतुर्थीतीव्रकण्ठाय तीव्रकण्ठाभ्याम् तीव्रकण्ठेभ्यः
पञ्चमीतीव्रकण्ठात् तीव्रकण्ठाभ्याम् तीव्रकण्ठेभ्यः
षष्ठीतीव्रकण्ठस्य तीव्रकण्ठयोः तीव्रकण्ठानाम्
सप्तमीतीव्रकण्ठे तीव्रकण्ठयोः तीव्रकण्ठेषु

समास तीव्रकण्ठ

अव्यय ॰तीव्रकण्ठम् ॰तीव्रकण्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria