Declension table of ?tīvragandhā

Deva

FeminineSingularDualPlural
Nominativetīvragandhā tīvragandhe tīvragandhāḥ
Vocativetīvragandhe tīvragandhe tīvragandhāḥ
Accusativetīvragandhām tīvragandhe tīvragandhāḥ
Instrumentaltīvragandhayā tīvragandhābhyām tīvragandhābhiḥ
Dativetīvragandhāyai tīvragandhābhyām tīvragandhābhyaḥ
Ablativetīvragandhāyāḥ tīvragandhābhyām tīvragandhābhyaḥ
Genitivetīvragandhāyāḥ tīvragandhayoḥ tīvragandhānām
Locativetīvragandhāyām tīvragandhayoḥ tīvragandhāsu

Adverb -tīvragandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria