सुबन्तावली ?तीव्रातितीव्रा

Roma

स्त्रीएकद्विबहु
प्रथमातीव्रातितीव्रा तीव्रातितीव्रे तीव्रातितीव्राः
सम्बोधनम्तीव्रातितीव्रे तीव्रातितीव्रे तीव्रातितीव्राः
द्वितीयातीव्रातितीव्राम् तीव्रातितीव्रे तीव्रातितीव्राः
तृतीयातीव्रातितीव्रया तीव्रातितीव्राभ्याम् तीव्रातितीव्राभिः
चतुर्थीतीव्रातितीव्रायै तीव्रातितीव्राभ्याम् तीव्रातितीव्राभ्यः
पञ्चमीतीव्रातितीव्रायाः तीव्रातितीव्राभ्याम् तीव्रातितीव्राभ्यः
षष्ठीतीव्रातितीव्रायाः तीव्रातितीव्रयोः तीव्रातितीव्राणाम्
सप्तमीतीव्रातितीव्रायाम् तीव्रातितीव्रयोः तीव्रातितीव्रासु

अव्यय ॰तीव्रातितीव्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria