सुबन्तावली ?तीव्रातितीव्र

Roma

पुमान्एकद्विबहु
प्रथमातीव्रातितीव्रः तीव्रातितीव्रौ तीव्रातितीव्राः
सम्बोधनम्तीव्रातितीव्र तीव्रातितीव्रौ तीव्रातितीव्राः
द्वितीयातीव्रातितीव्रम् तीव्रातितीव्रौ तीव्रातितीव्रान्
तृतीयातीव्रातितीव्रेण तीव्रातितीव्राभ्याम् तीव्रातितीव्रैः तीव्रातितीव्रेभिः
चतुर्थीतीव्रातितीव्राय तीव्रातितीव्राभ्याम् तीव्रातितीव्रेभ्यः
पञ्चमीतीव्रातितीव्रात् तीव्रातितीव्राभ्याम् तीव्रातितीव्रेभ्यः
षष्ठीतीव्रातितीव्रस्य तीव्रातितीव्रयोः तीव्रातितीव्राणाम्
सप्तमीतीव्रातितीव्रे तीव्रातितीव्रयोः तीव्रातितीव्रेषु

समास तीव्रातितीव्र

अव्यय ॰तीव्रातितीव्रम् ॰तीव्रातितीव्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria