Declension table of ?tīvrānta

Deva

NeuterSingularDualPlural
Nominativetīvrāntam tīvrānte tīvrāntāni
Vocativetīvrānta tīvrānte tīvrāntāni
Accusativetīvrāntam tīvrānte tīvrāntāni
Instrumentaltīvrāntena tīvrāntābhyām tīvrāntaiḥ
Dativetīvrāntāya tīvrāntābhyām tīvrāntebhyaḥ
Ablativetīvrāntāt tīvrāntābhyām tīvrāntebhyaḥ
Genitivetīvrāntasya tīvrāntayoḥ tīvrāntānām
Locativetīvrānte tīvrāntayoḥ tīvrānteṣu

Compound tīvrānta -

Adverb -tīvrāntam -tīvrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria