Declension table of ?tīvitavya

Deva

NeuterSingularDualPlural
Nominativetīvitavyam tīvitavye tīvitavyāni
Vocativetīvitavya tīvitavye tīvitavyāni
Accusativetīvitavyam tīvitavye tīvitavyāni
Instrumentaltīvitavyena tīvitavyābhyām tīvitavyaiḥ
Dativetīvitavyāya tīvitavyābhyām tīvitavyebhyaḥ
Ablativetīvitavyāt tīvitavyābhyām tīvitavyebhyaḥ
Genitivetīvitavyasya tīvitavyayoḥ tīvitavyānām
Locativetīvitavye tīvitavyayoḥ tīvitavyeṣu

Compound tīvitavya -

Adverb -tīvitavyam -tīvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria