Declension table of ?tīvitavya

Deva

MasculineSingularDualPlural
Nominativetīvitavyaḥ tīvitavyau tīvitavyāḥ
Vocativetīvitavya tīvitavyau tīvitavyāḥ
Accusativetīvitavyam tīvitavyau tīvitavyān
Instrumentaltīvitavyena tīvitavyābhyām tīvitavyaiḥ tīvitavyebhiḥ
Dativetīvitavyāya tīvitavyābhyām tīvitavyebhyaḥ
Ablativetīvitavyāt tīvitavyābhyām tīvitavyebhyaḥ
Genitivetīvitavyasya tīvitavyayoḥ tīvitavyānām
Locativetīvitavye tīvitavyayoḥ tīvitavyeṣu

Compound tīvitavya -

Adverb -tīvitavyam -tīvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria