Declension table of ?tīviṣyat

Deva

MasculineSingularDualPlural
Nominativetīviṣyan tīviṣyantau tīviṣyantaḥ
Vocativetīviṣyan tīviṣyantau tīviṣyantaḥ
Accusativetīviṣyantam tīviṣyantau tīviṣyataḥ
Instrumentaltīviṣyatā tīviṣyadbhyām tīviṣyadbhiḥ
Dativetīviṣyate tīviṣyadbhyām tīviṣyadbhyaḥ
Ablativetīviṣyataḥ tīviṣyadbhyām tīviṣyadbhyaḥ
Genitivetīviṣyataḥ tīviṣyatoḥ tīviṣyatām
Locativetīviṣyati tīviṣyatoḥ tīviṣyatsu

Compound tīviṣyat -

Adverb -tīviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria