Declension table of ?tīviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetīviṣyamāṇā tīviṣyamāṇe tīviṣyamāṇāḥ
Vocativetīviṣyamāṇe tīviṣyamāṇe tīviṣyamāṇāḥ
Accusativetīviṣyamāṇām tīviṣyamāṇe tīviṣyamāṇāḥ
Instrumentaltīviṣyamāṇayā tīviṣyamāṇābhyām tīviṣyamāṇābhiḥ
Dativetīviṣyamāṇāyai tīviṣyamāṇābhyām tīviṣyamāṇābhyaḥ
Ablativetīviṣyamāṇāyāḥ tīviṣyamāṇābhyām tīviṣyamāṇābhyaḥ
Genitivetīviṣyamāṇāyāḥ tīviṣyamāṇayoḥ tīviṣyamāṇānām
Locativetīviṣyamāṇāyām tīviṣyamāṇayoḥ tīviṣyamāṇāsu

Adverb -tīviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria