Declension table of ?tīviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetīviṣyamāṇaḥ tīviṣyamāṇau tīviṣyamāṇāḥ
Vocativetīviṣyamāṇa tīviṣyamāṇau tīviṣyamāṇāḥ
Accusativetīviṣyamāṇam tīviṣyamāṇau tīviṣyamāṇān
Instrumentaltīviṣyamāṇena tīviṣyamāṇābhyām tīviṣyamāṇaiḥ tīviṣyamāṇebhiḥ
Dativetīviṣyamāṇāya tīviṣyamāṇābhyām tīviṣyamāṇebhyaḥ
Ablativetīviṣyamāṇāt tīviṣyamāṇābhyām tīviṣyamāṇebhyaḥ
Genitivetīviṣyamāṇasya tīviṣyamāṇayoḥ tīviṣyamāṇānām
Locativetīviṣyamāṇe tīviṣyamāṇayoḥ tīviṣyamāṇeṣu

Compound tīviṣyamāṇa -

Adverb -tīviṣyamāṇam -tīviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria