Declension table of ?tīvat

Deva

NeuterSingularDualPlural
Nominativetīvat tīvantī tīvatī tīvanti
Vocativetīvat tīvantī tīvatī tīvanti
Accusativetīvat tīvantī tīvatī tīvanti
Instrumentaltīvatā tīvadbhyām tīvadbhiḥ
Dativetīvate tīvadbhyām tīvadbhyaḥ
Ablativetīvataḥ tīvadbhyām tīvadbhyaḥ
Genitivetīvataḥ tīvatoḥ tīvatām
Locativetīvati tīvatoḥ tīvatsu

Adverb -tīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria