Declension table of ?tīvantī

Deva

FeminineSingularDualPlural
Nominativetīvantī tīvantyau tīvantyaḥ
Vocativetīvanti tīvantyau tīvantyaḥ
Accusativetīvantīm tīvantyau tīvantīḥ
Instrumentaltīvantyā tīvantībhyām tīvantībhiḥ
Dativetīvantyai tīvantībhyām tīvantībhyaḥ
Ablativetīvantyāḥ tīvantībhyām tīvantībhyaḥ
Genitivetīvantyāḥ tīvantyoḥ tīvantīnām
Locativetīvantyām tīvantyoḥ tīvantīṣu

Compound tīvanti - tīvantī -

Adverb -tīvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria