Declension table of ?tīryamāṇā

Deva

FeminineSingularDualPlural
Nominativetīryamāṇā tīryamāṇe tīryamāṇāḥ
Vocativetīryamāṇe tīryamāṇe tīryamāṇāḥ
Accusativetīryamāṇām tīryamāṇe tīryamāṇāḥ
Instrumentaltīryamāṇayā tīryamāṇābhyām tīryamāṇābhiḥ
Dativetīryamāṇāyai tīryamāṇābhyām tīryamāṇābhyaḥ
Ablativetīryamāṇāyāḥ tīryamāṇābhyām tīryamāṇābhyaḥ
Genitivetīryamāṇāyāḥ tīryamāṇayoḥ tīryamāṇānām
Locativetīryamāṇāyām tīryamāṇayoḥ tīryamāṇāsu

Adverb -tīryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria