Declension table of ?tīryamāṇa

Deva

NeuterSingularDualPlural
Nominativetīryamāṇam tīryamāṇe tīryamāṇāni
Vocativetīryamāṇa tīryamāṇe tīryamāṇāni
Accusativetīryamāṇam tīryamāṇe tīryamāṇāni
Instrumentaltīryamāṇena tīryamāṇābhyām tīryamāṇaiḥ
Dativetīryamāṇāya tīryamāṇābhyām tīryamāṇebhyaḥ
Ablativetīryamāṇāt tīryamāṇābhyām tīryamāṇebhyaḥ
Genitivetīryamāṇasya tīryamāṇayoḥ tīryamāṇānām
Locativetīryamāṇe tīryamāṇayoḥ tīryamāṇeṣu

Compound tīryamāṇa -

Adverb -tīryamāṇam -tīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria