Declension table of ?tīryamāṇa

Deva

MasculineSingularDualPlural
Nominativetīryamāṇaḥ tīryamāṇau tīryamāṇāḥ
Vocativetīryamāṇa tīryamāṇau tīryamāṇāḥ
Accusativetīryamāṇam tīryamāṇau tīryamāṇān
Instrumentaltīryamāṇena tīryamāṇābhyām tīryamāṇaiḥ tīryamāṇebhiḥ
Dativetīryamāṇāya tīryamāṇābhyām tīryamāṇebhyaḥ
Ablativetīryamāṇāt tīryamāṇābhyām tīryamāṇebhyaḥ
Genitivetīryamāṇasya tīryamāṇayoḥ tīryamāṇānām
Locativetīryamāṇe tīryamāṇayoḥ tīryamāṇeṣu

Compound tīryamāṇa -

Adverb -tīryamāṇam -tīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria