Declension table of tīrthika

Deva

NeuterSingularDualPlural
Nominativetīrthikam tīrthike tīrthikāni
Vocativetīrthika tīrthike tīrthikāni
Accusativetīrthikam tīrthike tīrthikāni
Instrumentaltīrthikena tīrthikābhyām tīrthikaiḥ
Dativetīrthikāya tīrthikābhyām tīrthikebhyaḥ
Ablativetīrthikāt tīrthikābhyām tīrthikebhyaḥ
Genitivetīrthikasya tīrthikayoḥ tīrthikānām
Locativetīrthike tīrthikayoḥ tīrthikeṣu

Compound tīrthika -

Adverb -tīrthikam -tīrthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria