Declension table of tīrthika

Deva

MasculineSingularDualPlural
Nominativetīrthikaḥ tīrthikau tīrthikāḥ
Vocativetīrthika tīrthikau tīrthikāḥ
Accusativetīrthikam tīrthikau tīrthikān
Instrumentaltīrthikena tīrthikābhyām tīrthikaiḥ tīrthikebhiḥ
Dativetīrthikāya tīrthikābhyām tīrthikebhyaḥ
Ablativetīrthikāt tīrthikābhyām tīrthikebhyaḥ
Genitivetīrthikasya tīrthikayoḥ tīrthikānām
Locativetīrthike tīrthikayoḥ tīrthikeṣu

Compound tīrthika -

Adverb -tīrthikam -tīrthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria