Declension table of ?tīrthīkṛta

Deva

MasculineSingularDualPlural
Nominativetīrthīkṛtaḥ tīrthīkṛtau tīrthīkṛtāḥ
Vocativetīrthīkṛta tīrthīkṛtau tīrthīkṛtāḥ
Accusativetīrthīkṛtam tīrthīkṛtau tīrthīkṛtān
Instrumentaltīrthīkṛtena tīrthīkṛtābhyām tīrthīkṛtaiḥ tīrthīkṛtebhiḥ
Dativetīrthīkṛtāya tīrthīkṛtābhyām tīrthīkṛtebhyaḥ
Ablativetīrthīkṛtāt tīrthīkṛtābhyām tīrthīkṛtebhyaḥ
Genitivetīrthīkṛtasya tīrthīkṛtayoḥ tīrthīkṛtānām
Locativetīrthīkṛte tīrthīkṛtayoḥ tīrthīkṛteṣu

Compound tīrthīkṛta -

Adverb -tīrthīkṛtam -tīrthīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria