सुबन्तावली ?तीर्थयात्रिणी

Roma

स्त्रीएकद्विबहु
प्रथमातीर्थयात्रिणी तीर्थयात्रिण्यौ तीर्थयात्रिण्यः
सम्बोधनम्तीर्थयात्रिणि तीर्थयात्रिण्यौ तीर्थयात्रिण्यः
द्वितीयातीर्थयात्रिणीम् तीर्थयात्रिण्यौ तीर्थयात्रिणीः
तृतीयातीर्थयात्रिण्या तीर्थयात्रिणीभ्याम् तीर्थयात्रिणीभिः
चतुर्थीतीर्थयात्रिण्यै तीर्थयात्रिणीभ्याम् तीर्थयात्रिणीभ्यः
पञ्चमीतीर्थयात्रिण्याः तीर्थयात्रिणीभ्याम् तीर्थयात्रिणीभ्यः
षष्ठीतीर्थयात्रिण्याः तीर्थयात्रिण्योः तीर्थयात्रिणीनाम्
सप्तमीतीर्थयात्रिण्याम् तीर्थयात्रिण्योः तीर्थयात्रिणीषु

समास तीर्थयात्रिणि तीर्थयात्रिणी

अव्यय ॰तीर्थयात्रिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria