Declension table of ?tīrthatama

Deva

NeuterSingularDualPlural
Nominativetīrthatamam tīrthatame tīrthatamāni
Vocativetīrthatama tīrthatame tīrthatamāni
Accusativetīrthatamam tīrthatame tīrthatamāni
Instrumentaltīrthatamena tīrthatamābhyām tīrthatamaiḥ
Dativetīrthatamāya tīrthatamābhyām tīrthatamebhyaḥ
Ablativetīrthatamāt tīrthatamābhyām tīrthatamebhyaḥ
Genitivetīrthatamasya tīrthatamayoḥ tīrthatamānām
Locativetīrthatame tīrthatamayoḥ tīrthatameṣu

Compound tīrthatama -

Adverb -tīrthatamam -tīrthatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria