Declension table of tīrthasthāna

Deva

NeuterSingularDualPlural
Nominativetīrthasthānam tīrthasthāne tīrthasthānāni
Vocativetīrthasthāna tīrthasthāne tīrthasthānāni
Accusativetīrthasthānam tīrthasthāne tīrthasthānāni
Instrumentaltīrthasthānena tīrthasthānābhyām tīrthasthānaiḥ
Dativetīrthasthānāya tīrthasthānābhyām tīrthasthānebhyaḥ
Ablativetīrthasthānāt tīrthasthānābhyām tīrthasthānebhyaḥ
Genitivetīrthasthānasya tīrthasthānayoḥ tīrthasthānānām
Locativetīrthasthāne tīrthasthānayoḥ tīrthasthāneṣu

Compound tīrthasthāna -

Adverb -tīrthasthānam -tīrthasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria