सुबन्तावली ?तीर्थपति

Roma

पुमान्एकद्विबहु
प्रथमातीर्थपतिः तीर्थपती तीर्थपतयः
सम्बोधनम्तीर्थपते तीर्थपती तीर्थपतयः
द्वितीयातीर्थपतिम् तीर्थपती तीर्थपतीन्
तृतीयातीर्थपतिना तीर्थपतिभ्याम् तीर्थपतिभिः
चतुर्थीतीर्थपतये तीर्थपतिभ्याम् तीर्थपतिभ्यः
पञ्चमीतीर्थपतेः तीर्थपतिभ्याम् तीर्थपतिभ्यः
षष्ठीतीर्थपतेः तीर्थपत्योः तीर्थपतीनाम्
सप्तमीतीर्थपतौ तीर्थपत्योः तीर्थपतिषु

समास तीर्थपति

अव्यय ॰तीर्थपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria