Declension table of ?tīrthamahiman

Deva

MasculineSingularDualPlural
Nominativetīrthamahimā tīrthamahimānau tīrthamahimānaḥ
Vocativetīrthamahiman tīrthamahimānau tīrthamahimānaḥ
Accusativetīrthamahimānam tīrthamahimānau tīrthamahimnaḥ
Instrumentaltīrthamahimnā tīrthamahimabhyām tīrthamahimabhiḥ
Dativetīrthamahimne tīrthamahimabhyām tīrthamahimabhyaḥ
Ablativetīrthamahimnaḥ tīrthamahimabhyām tīrthamahimabhyaḥ
Genitivetīrthamahimnaḥ tīrthamahimnoḥ tīrthamahimnām
Locativetīrthamahimni tīrthamahimani tīrthamahimnoḥ tīrthamahimasu

Compound tīrthamahima -

Adverb -tīrthamahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria