सुबन्तावली ?तीर्थमहाह्रद

Roma

पुमान्एकद्विबहु
प्रथमातीर्थमहाह्रदः तीर्थमहाह्रदौ तीर्थमहाह्रदाः
सम्बोधनम्तीर्थमहाह्रद तीर्थमहाह्रदौ तीर्थमहाह्रदाः
द्वितीयातीर्थमहाह्रदम् तीर्थमहाह्रदौ तीर्थमहाह्रदान्
तृतीयातीर्थमहाह्रदेन तीर्थमहाह्रदाभ्याम् तीर्थमहाह्रदैः तीर्थमहाह्रदेभिः
चतुर्थीतीर्थमहाह्रदाय तीर्थमहाह्रदाभ्याम् तीर्थमहाह्रदेभ्यः
पञ्चमीतीर्थमहाह्रदात् तीर्थमहाह्रदाभ्याम् तीर्थमहाह्रदेभ्यः
षष्ठीतीर्थमहाह्रदस्य तीर्थमहाह्रदयोः तीर्थमहाह्रदानाम्
सप्तमीतीर्थमहाह्रदे तीर्थमहाह्रदयोः तीर्थमहाह्रदेषु

समास तीर्थमहाह्रद

अव्यय ॰तीर्थमहाह्रदम् ॰तीर्थमहाह्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria