Declension table of tīrthamāhātmya

Deva

NeuterSingularDualPlural
Nominativetīrthamāhātmyam tīrthamāhātmye tīrthamāhātmyāni
Vocativetīrthamāhātmya tīrthamāhātmye tīrthamāhātmyāni
Accusativetīrthamāhātmyam tīrthamāhātmye tīrthamāhātmyāni
Instrumentaltīrthamāhātmyena tīrthamāhātmyābhyām tīrthamāhātmyaiḥ
Dativetīrthamāhātmyāya tīrthamāhātmyābhyām tīrthamāhātmyebhyaḥ
Ablativetīrthamāhātmyāt tīrthamāhātmyābhyām tīrthamāhātmyebhyaḥ
Genitivetīrthamāhātmyasya tīrthamāhātmyayoḥ tīrthamāhātmyānām
Locativetīrthamāhātmye tīrthamāhātmyayoḥ tīrthamāhātmyeṣu

Compound tīrthamāhātmya -

Adverb -tīrthamāhātmyam -tīrthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria