सुबन्तावली ?तीर्थकरा

Roma

स्त्रीएकद्विबहु
प्रथमातीर्थकरा तीर्थकरे तीर्थकराः
सम्बोधनम्तीर्थकरे तीर्थकरे तीर्थकराः
द्वितीयातीर्थकराम् तीर्थकरे तीर्थकराः
तृतीयातीर्थकरया तीर्थकराभ्याम् तीर्थकराभिः
चतुर्थीतीर्थकरायै तीर्थकराभ्याम् तीर्थकराभ्यः
पञ्चमीतीर्थकरायाः तीर्थकराभ्याम् तीर्थकराभ्यः
षष्ठीतीर्थकरायाः तीर्थकरयोः तीर्थकराणाम्
सप्तमीतीर्थकरायाम् तीर्थकरयोः तीर्थकरासु

अव्यय ॰तीर्थकरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria