सुबन्तावली ?तीर्थचर्या

Roma

स्त्रीएकद्विबहु
प्रथमातीर्थचर्या तीर्थचर्ये तीर्थचर्याः
सम्बोधनम्तीर्थचर्ये तीर्थचर्ये तीर्थचर्याः
द्वितीयातीर्थचर्याम् तीर्थचर्ये तीर्थचर्याः
तृतीयातीर्थचर्यया तीर्थचर्याभ्याम् तीर्थचर्याभिः
चतुर्थीतीर्थचर्यायै तीर्थचर्याभ्याम् तीर्थचर्याभ्यः
पञ्चमीतीर्थचर्यायाः तीर्थचर्याभ्याम् तीर्थचर्याभ्यः
षष्ठीतीर्थचर्यायाः तीर्थचर्ययोः तीर्थचर्याणाम्
सप्तमीतीर्थचर्यायाम् तीर्थचर्ययोः तीर्थचर्यासु

अव्यय ॰तीर्थचर्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria