Declension table of ?tīrabhuktīyā

Deva

FeminineSingularDualPlural
Nominativetīrabhuktīyā tīrabhuktīye tīrabhuktīyāḥ
Vocativetīrabhuktīye tīrabhuktīye tīrabhuktīyāḥ
Accusativetīrabhuktīyām tīrabhuktīye tīrabhuktīyāḥ
Instrumentaltīrabhuktīyayā tīrabhuktīyābhyām tīrabhuktīyābhiḥ
Dativetīrabhuktīyāyai tīrabhuktīyābhyām tīrabhuktīyābhyaḥ
Ablativetīrabhuktīyāyāḥ tīrabhuktīyābhyām tīrabhuktīyābhyaḥ
Genitivetīrabhuktīyāyāḥ tīrabhuktīyayoḥ tīrabhuktīyānām
Locativetīrabhuktīyāyām tīrabhuktīyayoḥ tīrabhuktīyāsu

Adverb -tīrabhuktīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria