Declension table of ?tīrabhuktīya

Deva

NeuterSingularDualPlural
Nominativetīrabhuktīyam tīrabhuktīye tīrabhuktīyāni
Vocativetīrabhuktīya tīrabhuktīye tīrabhuktīyāni
Accusativetīrabhuktīyam tīrabhuktīye tīrabhuktīyāni
Instrumentaltīrabhuktīyena tīrabhuktīyābhyām tīrabhuktīyaiḥ
Dativetīrabhuktīyāya tīrabhuktīyābhyām tīrabhuktīyebhyaḥ
Ablativetīrabhuktīyāt tīrabhuktīyābhyām tīrabhuktīyebhyaḥ
Genitivetīrabhuktīyasya tīrabhuktīyayoḥ tīrabhuktīyānām
Locativetīrabhuktīye tīrabhuktīyayoḥ tīrabhuktīyeṣu

Compound tīrabhuktīya -

Adverb -tīrabhuktīyam -tīrabhuktīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria