Declension table of tīrṇapratijña

Deva

MasculineSingularDualPlural
Nominativetīrṇapratijñaḥ tīrṇapratijñau tīrṇapratijñāḥ
Vocativetīrṇapratijña tīrṇapratijñau tīrṇapratijñāḥ
Accusativetīrṇapratijñam tīrṇapratijñau tīrṇapratijñān
Instrumentaltīrṇapratijñena tīrṇapratijñābhyām tīrṇapratijñaiḥ tīrṇapratijñebhiḥ
Dativetīrṇapratijñāya tīrṇapratijñābhyām tīrṇapratijñebhyaḥ
Ablativetīrṇapratijñāt tīrṇapratijñābhyām tīrṇapratijñebhyaḥ
Genitivetīrṇapratijñasya tīrṇapratijñayoḥ tīrṇapratijñānām
Locativetīrṇapratijñe tīrṇapratijñayoḥ tīrṇapratijñeṣu

Compound tīrṇapratijña -

Adverb -tīrṇapratijñam -tīrṇapratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria