Declension table of tīrṇapratijña

Deva

NeuterSingularDualPlural
Nominativetīrṇapratijñam tīrṇapratijñe tīrṇapratijñāni
Vocativetīrṇapratijña tīrṇapratijñe tīrṇapratijñāni
Accusativetīrṇapratijñam tīrṇapratijñe tīrṇapratijñāni
Instrumentaltīrṇapratijñena tīrṇapratijñābhyām tīrṇapratijñaiḥ
Dativetīrṇapratijñāya tīrṇapratijñābhyām tīrṇapratijñebhyaḥ
Ablativetīrṇapratijñāt tīrṇapratijñābhyām tīrṇapratijñebhyaḥ
Genitivetīrṇapratijñasya tīrṇapratijñayoḥ tīrṇapratijñānām
Locativetīrṇapratijñe tīrṇapratijñayoḥ tīrṇapratijñeṣu

Compound tīrṇapratijña -

Adverb -tīrṇapratijñam -tīrṇapratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria