Declension table of ?tīmitavyā

Deva

FeminineSingularDualPlural
Nominativetīmitavyā tīmitavye tīmitavyāḥ
Vocativetīmitavye tīmitavye tīmitavyāḥ
Accusativetīmitavyām tīmitavye tīmitavyāḥ
Instrumentaltīmitavyayā tīmitavyābhyām tīmitavyābhiḥ
Dativetīmitavyāyai tīmitavyābhyām tīmitavyābhyaḥ
Ablativetīmitavyāyāḥ tīmitavyābhyām tīmitavyābhyaḥ
Genitivetīmitavyāyāḥ tīmitavyayoḥ tīmitavyānām
Locativetīmitavyāyām tīmitavyayoḥ tīmitavyāsu

Adverb -tīmitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria