Declension table of ?tīmitavya

Deva

NeuterSingularDualPlural
Nominativetīmitavyam tīmitavye tīmitavyāni
Vocativetīmitavya tīmitavye tīmitavyāni
Accusativetīmitavyam tīmitavye tīmitavyāni
Instrumentaltīmitavyena tīmitavyābhyām tīmitavyaiḥ
Dativetīmitavyāya tīmitavyābhyām tīmitavyebhyaḥ
Ablativetīmitavyāt tīmitavyābhyām tīmitavyebhyaḥ
Genitivetīmitavyasya tīmitavyayoḥ tīmitavyānām
Locativetīmitavye tīmitavyayoḥ tīmitavyeṣu

Compound tīmitavya -

Adverb -tīmitavyam -tīmitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria