Declension table of ?tīktavat

Deva

MasculineSingularDualPlural
Nominativetīktavān tīktavantau tīktavantaḥ
Vocativetīktavan tīktavantau tīktavantaḥ
Accusativetīktavantam tīktavantau tīktavataḥ
Instrumentaltīktavatā tīktavadbhyām tīktavadbhiḥ
Dativetīktavate tīktavadbhyām tīktavadbhyaḥ
Ablativetīktavataḥ tīktavadbhyām tīktavadbhyaḥ
Genitivetīktavataḥ tīktavatoḥ tīktavatām
Locativetīktavati tīktavatoḥ tīktavatsu

Compound tīktavat -

Adverb -tīktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria