Declension table of ?tīkiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetīkiṣyamāṇam tīkiṣyamāṇe tīkiṣyamāṇāni
Vocativetīkiṣyamāṇa tīkiṣyamāṇe tīkiṣyamāṇāni
Accusativetīkiṣyamāṇam tīkiṣyamāṇe tīkiṣyamāṇāni
Instrumentaltīkiṣyamāṇena tīkiṣyamāṇābhyām tīkiṣyamāṇaiḥ
Dativetīkiṣyamāṇāya tīkiṣyamāṇābhyām tīkiṣyamāṇebhyaḥ
Ablativetīkiṣyamāṇāt tīkiṣyamāṇābhyām tīkiṣyamāṇebhyaḥ
Genitivetīkiṣyamāṇasya tīkiṣyamāṇayoḥ tīkiṣyamāṇānām
Locativetīkiṣyamāṇe tīkiṣyamāṇayoḥ tīkiṣyamāṇeṣu

Compound tīkiṣyamāṇa -

Adverb -tīkiṣyamāṇam -tīkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria