Declension table of ?tīkiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetīkiṣyamāṇaḥ tīkiṣyamāṇau tīkiṣyamāṇāḥ
Vocativetīkiṣyamāṇa tīkiṣyamāṇau tīkiṣyamāṇāḥ
Accusativetīkiṣyamāṇam tīkiṣyamāṇau tīkiṣyamāṇān
Instrumentaltīkiṣyamāṇena tīkiṣyamāṇābhyām tīkiṣyamāṇaiḥ tīkiṣyamāṇebhiḥ
Dativetīkiṣyamāṇāya tīkiṣyamāṇābhyām tīkiṣyamāṇebhyaḥ
Ablativetīkiṣyamāṇāt tīkiṣyamāṇābhyām tīkiṣyamāṇebhyaḥ
Genitivetīkiṣyamāṇasya tīkiṣyamāṇayoḥ tīkiṣyamāṇānām
Locativetīkiṣyamāṇe tīkiṣyamāṇayoḥ tīkiṣyamāṇeṣu

Compound tīkiṣyamāṇa -

Adverb -tīkiṣyamāṇam -tīkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria