Declension table of ?tīkṣṇeṣu

Deva

NeuterSingularDualPlural
Nominativetīkṣṇeṣu tīkṣṇeṣuṇī tīkṣṇeṣūṇi
Vocativetīkṣṇeṣu tīkṣṇeṣuṇī tīkṣṇeṣūṇi
Accusativetīkṣṇeṣu tīkṣṇeṣuṇī tīkṣṇeṣūṇi
Instrumentaltīkṣṇeṣuṇā tīkṣṇeṣubhyām tīkṣṇeṣubhiḥ
Dativetīkṣṇeṣuṇe tīkṣṇeṣubhyām tīkṣṇeṣubhyaḥ
Ablativetīkṣṇeṣuṇaḥ tīkṣṇeṣubhyām tīkṣṇeṣubhyaḥ
Genitivetīkṣṇeṣuṇaḥ tīkṣṇeṣuṇoḥ tīkṣṇeṣūṇām
Locativetīkṣṇeṣuṇi tīkṣṇeṣuṇoḥ tīkṣṇeṣuṣu

Compound tīkṣṇeṣu -

Adverb -tīkṣṇeṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria