सुबन्तावली ?तीक्ष्णशिग्रु

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णशिग्रुः तीक्ष्णशिग्रू तीक्ष्णशिग्रवः
सम्बोधनम्तीक्ष्णशिग्रो तीक्ष्णशिग्रू तीक्ष्णशिग्रवः
द्वितीयातीक्ष्णशिग्रुम् तीक्ष्णशिग्रू तीक्ष्णशिग्रून्
तृतीयातीक्ष्णशिग्रुणा तीक्ष्णशिग्रुभ्याम् तीक्ष्णशिग्रुभिः
चतुर्थीतीक्ष्णशिग्रवे तीक्ष्णशिग्रुभ्याम् तीक्ष्णशिग्रुभ्यः
पञ्चमीतीक्ष्णशिग्रोः तीक्ष्णशिग्रुभ्याम् तीक्ष्णशिग्रुभ्यः
षष्ठीतीक्ष्णशिग्रोः तीक्ष्णशिग्र्वोः तीक्ष्णशिग्रूणाम्
सप्तमीतीक्ष्णशिग्रौ तीक्ष्णशिग्र्वोः तीक्ष्णशिग्रुषु

समास तीक्ष्णशिग्रु

अव्यय ॰तीक्ष्णशिग्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria