Declension table of ?tīkṣṇaśṛṅga

Deva

NeuterSingularDualPlural
Nominativetīkṣṇaśṛṅgam tīkṣṇaśṛṅge tīkṣṇaśṛṅgāṇi
Vocativetīkṣṇaśṛṅga tīkṣṇaśṛṅge tīkṣṇaśṛṅgāṇi
Accusativetīkṣṇaśṛṅgam tīkṣṇaśṛṅge tīkṣṇaśṛṅgāṇi
Instrumentaltīkṣṇaśṛṅgeṇa tīkṣṇaśṛṅgābhyām tīkṣṇaśṛṅgaiḥ
Dativetīkṣṇaśṛṅgāya tīkṣṇaśṛṅgābhyām tīkṣṇaśṛṅgebhyaḥ
Ablativetīkṣṇaśṛṅgāt tīkṣṇaśṛṅgābhyām tīkṣṇaśṛṅgebhyaḥ
Genitivetīkṣṇaśṛṅgasya tīkṣṇaśṛṅgayoḥ tīkṣṇaśṛṅgāṇām
Locativetīkṣṇaśṛṅge tīkṣṇaśṛṅgayoḥ tīkṣṇaśṛṅgeṣu

Compound tīkṣṇaśṛṅga -

Adverb -tīkṣṇaśṛṅgam -tīkṣṇaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria