Declension table of ?tīkṣṇavarman

Deva

MasculineSingularDualPlural
Nominativetīkṣṇavarmā tīkṣṇavarmāṇau tīkṣṇavarmāṇaḥ
Vocativetīkṣṇavarman tīkṣṇavarmāṇau tīkṣṇavarmāṇaḥ
Accusativetīkṣṇavarmāṇam tīkṣṇavarmāṇau tīkṣṇavarmaṇaḥ
Instrumentaltīkṣṇavarmaṇā tīkṣṇavarmabhyām tīkṣṇavarmabhiḥ
Dativetīkṣṇavarmaṇe tīkṣṇavarmabhyām tīkṣṇavarmabhyaḥ
Ablativetīkṣṇavarmaṇaḥ tīkṣṇavarmabhyām tīkṣṇavarmabhyaḥ
Genitivetīkṣṇavarmaṇaḥ tīkṣṇavarmaṇoḥ tīkṣṇavarmaṇām
Locativetīkṣṇavarmaṇi tīkṣṇavarmaṇoḥ tīkṣṇavarmasu

Compound tīkṣṇavarma -

Adverb -tīkṣṇavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria