Declension table of ?tīkṣṇavaktra

Deva

MasculineSingularDualPlural
Nominativetīkṣṇavaktraḥ tīkṣṇavaktrau tīkṣṇavaktrāḥ
Vocativetīkṣṇavaktra tīkṣṇavaktrau tīkṣṇavaktrāḥ
Accusativetīkṣṇavaktram tīkṣṇavaktrau tīkṣṇavaktrān
Instrumentaltīkṣṇavaktreṇa tīkṣṇavaktrābhyām tīkṣṇavaktraiḥ tīkṣṇavaktrebhiḥ
Dativetīkṣṇavaktrāya tīkṣṇavaktrābhyām tīkṣṇavaktrebhyaḥ
Ablativetīkṣṇavaktrāt tīkṣṇavaktrābhyām tīkṣṇavaktrebhyaḥ
Genitivetīkṣṇavaktrasya tīkṣṇavaktrayoḥ tīkṣṇavaktrāṇām
Locativetīkṣṇavaktre tīkṣṇavaktrayoḥ tīkṣṇavaktreṣu

Compound tīkṣṇavaktra -

Adverb -tīkṣṇavaktram -tīkṣṇavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria