Declension table of ?tīkṣṇavaktra

Deva

MasculineSingularDualPlural
Nominativetīkṣṇavaktraḥ tīkṣṇavaktrau tīkṣṇavaktrāḥ
Vocativetīkṣṇavaktra tīkṣṇavaktrau tīkṣṇavaktrāḥ
Accusativetīkṣṇavaktram tīkṣṇavaktrau tīkṣṇavaktrān
Instrumentaltīkṣṇavaktreṇa tīkṣṇavaktrābhyām tīkṣṇavaktraiḥ
Dativetīkṣṇavaktrāya tīkṣṇavaktrābhyām tīkṣṇavaktrebhyaḥ
Ablativetīkṣṇavaktrāt tīkṣṇavaktrābhyām tīkṣṇavaktrebhyaḥ
Genitivetīkṣṇavaktrasya tīkṣṇavaktrayoḥ tīkṣṇavaktrāṇām
Locativetīkṣṇavaktre tīkṣṇavaktrayoḥ tīkṣṇavaktreṣu

Compound tīkṣṇavaktra -

Adverb -tīkṣṇavaktram -tīkṣṇavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria