Declension table of ?tīkṣṇatuṇḍā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇatuṇḍā tīkṣṇatuṇḍe tīkṣṇatuṇḍāḥ
Vocativetīkṣṇatuṇḍe tīkṣṇatuṇḍe tīkṣṇatuṇḍāḥ
Accusativetīkṣṇatuṇḍām tīkṣṇatuṇḍe tīkṣṇatuṇḍāḥ
Instrumentaltīkṣṇatuṇḍayā tīkṣṇatuṇḍābhyām tīkṣṇatuṇḍābhiḥ
Dativetīkṣṇatuṇḍāyai tīkṣṇatuṇḍābhyām tīkṣṇatuṇḍābhyaḥ
Ablativetīkṣṇatuṇḍāyāḥ tīkṣṇatuṇḍābhyām tīkṣṇatuṇḍābhyaḥ
Genitivetīkṣṇatuṇḍāyāḥ tīkṣṇatuṇḍayoḥ tīkṣṇatuṇḍānām
Locativetīkṣṇatuṇḍāyām tīkṣṇatuṇḍayoḥ tīkṣṇatuṇḍāsu

Adverb -tīkṣṇatuṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria