Declension table of ?tīkṣṇatara

Deva

MasculineSingularDualPlural
Nominativetīkṣṇataraḥ tīkṣṇatarau tīkṣṇatarāḥ
Vocativetīkṣṇatara tīkṣṇatarau tīkṣṇatarāḥ
Accusativetīkṣṇataram tīkṣṇatarau tīkṣṇatarān
Instrumentaltīkṣṇatareṇa tīkṣṇatarābhyām tīkṣṇataraiḥ tīkṣṇatarebhiḥ
Dativetīkṣṇatarāya tīkṣṇatarābhyām tīkṣṇatarebhyaḥ
Ablativetīkṣṇatarāt tīkṣṇatarābhyām tīkṣṇatarebhyaḥ
Genitivetīkṣṇatarasya tīkṣṇatarayoḥ tīkṣṇatarāṇām
Locativetīkṣṇatare tīkṣṇatarayoḥ tīkṣṇatareṣu

Compound tīkṣṇatara -

Adverb -tīkṣṇataram -tīkṣṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria