Declension table of ?tīkṣṇasrotas

Deva

NeuterSingularDualPlural
Nominativetīkṣṇasrotaḥ tīkṣṇasrotasī tīkṣṇasrotāṃsi
Vocativetīkṣṇasrotaḥ tīkṣṇasrotasī tīkṣṇasrotāṃsi
Accusativetīkṣṇasrotaḥ tīkṣṇasrotasī tīkṣṇasrotāṃsi
Instrumentaltīkṣṇasrotasā tīkṣṇasrotobhyām tīkṣṇasrotobhiḥ
Dativetīkṣṇasrotase tīkṣṇasrotobhyām tīkṣṇasrotobhyaḥ
Ablativetīkṣṇasrotasaḥ tīkṣṇasrotobhyām tīkṣṇasrotobhyaḥ
Genitivetīkṣṇasrotasaḥ tīkṣṇasrotasoḥ tīkṣṇasrotasām
Locativetīkṣṇasrotasi tīkṣṇasrotasoḥ tīkṣṇasrotaḥsu

Compound tīkṣṇasrotas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria