Declension table of ?tīkṣṇarūpin

Deva

NeuterSingularDualPlural
Nominativetīkṣṇarūpi tīkṣṇarūpiṇī tīkṣṇarūpīṇi
Vocativetīkṣṇarūpin tīkṣṇarūpi tīkṣṇarūpiṇī tīkṣṇarūpīṇi
Accusativetīkṣṇarūpi tīkṣṇarūpiṇī tīkṣṇarūpīṇi
Instrumentaltīkṣṇarūpiṇā tīkṣṇarūpibhyām tīkṣṇarūpibhiḥ
Dativetīkṣṇarūpiṇe tīkṣṇarūpibhyām tīkṣṇarūpibhyaḥ
Ablativetīkṣṇarūpiṇaḥ tīkṣṇarūpibhyām tīkṣṇarūpibhyaḥ
Genitivetīkṣṇarūpiṇaḥ tīkṣṇarūpiṇoḥ tīkṣṇarūpiṇām
Locativetīkṣṇarūpiṇi tīkṣṇarūpiṇoḥ tīkṣṇarūpiṣu

Compound tīkṣṇarūpi -

Adverb -tīkṣṇarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria