सुबन्तावली ?तीक्ष्णरश्मि आ

Roma

स्त्रीएकद्विबहु
प्रथमातीक्ष्णरश्मि आ तीक्ष्णरश्मि ए तीक्ष्णरश्मि आः
सम्बोधनम्तीक्ष्णरश्मि ए तीक्ष्णरश्मि ए तीक्ष्णरश्मि आः
द्वितीयातीक्ष्णरश्मि आम् तीक्ष्णरश्मि ए तीक्ष्णरश्मि आः
तृतीयातीक्ष्णरश्मि अया तीक्ष्णरश्मि आभ्याम् तीक्ष्णरश्मि आभिः
चतुर्थीतीक्ष्णरश्मि आयै तीक्ष्णरश्मि आभ्याम् तीक्ष्णरश्मि आभ्यः
पञ्चमीतीक्ष्णरश्मि आयाः तीक्ष्णरश्मि आभ्याम् तीक्ष्णरश्मि आभ्यः
षष्ठीतीक्ष्णरश्मि आयाः तीक्ष्णरश्मि अयोः तीक्ष्णरश्मि आनाम्
सप्तमीतीक्ष्णरश्मि आयाम् तीक्ष्णरश्मि अयोः तीक्ष्णरश्मि आसु

अव्यय ॰तीक्ष्णरश्मि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria