Declension table of ?tīkṣṇanāsika

Deva

NeuterSingularDualPlural
Nominativetīkṣṇanāsikam tīkṣṇanāsike tīkṣṇanāsikāni
Vocativetīkṣṇanāsika tīkṣṇanāsike tīkṣṇanāsikāni
Accusativetīkṣṇanāsikam tīkṣṇanāsike tīkṣṇanāsikāni
Instrumentaltīkṣṇanāsikena tīkṣṇanāsikābhyām tīkṣṇanāsikaiḥ
Dativetīkṣṇanāsikāya tīkṣṇanāsikābhyām tīkṣṇanāsikebhyaḥ
Ablativetīkṣṇanāsikāt tīkṣṇanāsikābhyām tīkṣṇanāsikebhyaḥ
Genitivetīkṣṇanāsikasya tīkṣṇanāsikayoḥ tīkṣṇanāsikānām
Locativetīkṣṇanāsike tīkṣṇanāsikayoḥ tīkṣṇanāsikeṣu

Compound tīkṣṇanāsika -

Adverb -tīkṣṇanāsikam -tīkṣṇanāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria