Declension table of ?tīkṣṇadaṇḍa

Deva

NeuterSingularDualPlural
Nominativetīkṣṇadaṇḍam tīkṣṇadaṇḍe tīkṣṇadaṇḍāni
Vocativetīkṣṇadaṇḍa tīkṣṇadaṇḍe tīkṣṇadaṇḍāni
Accusativetīkṣṇadaṇḍam tīkṣṇadaṇḍe tīkṣṇadaṇḍāni
Instrumentaltīkṣṇadaṇḍena tīkṣṇadaṇḍābhyām tīkṣṇadaṇḍaiḥ
Dativetīkṣṇadaṇḍāya tīkṣṇadaṇḍābhyām tīkṣṇadaṇḍebhyaḥ
Ablativetīkṣṇadaṇḍāt tīkṣṇadaṇḍābhyām tīkṣṇadaṇḍebhyaḥ
Genitivetīkṣṇadaṇḍasya tīkṣṇadaṇḍayoḥ tīkṣṇadaṇḍānām
Locativetīkṣṇadaṇḍe tīkṣṇadaṇḍayoḥ tīkṣṇadaṇḍeṣu

Compound tīkṣṇadaṇḍa -

Adverb -tīkṣṇadaṇḍam -tīkṣṇadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria